Sanskrit:क्षुद्रः अदृश्यः शत्रुः पुनः आगच्छति,वैद्याः शस्त्राणि शोधयन्ति।मूर्खाः उत्सवं कुर्वन्ति,विद्वांसः ध्यानं कुर्वन्ति॥ Transliteration:Kṣudraḥ adṛśyaḥ śatruḥ punaḥ āgacchati,vaidyāḥ śastrāṇi śodhayanti.mūrkhāḥ utsavaṃ kurvanti,vidvāṃsaḥ dhyānaṃ kurvanti. Translation:The tiny unseen foe returns,Healers sharpen tools in turns.Fools feast in the square,Sages prepare. Likely Event: WHO labels COVID KP.3.1 “Variant of Interest” (April 14–17). Confidence: 6/10